bhairav kavach Things To Know Before You Buy



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

Your browser isn’t supported any more. Update it to find the best YouTube encounter and our click here hottest features. Find out more



सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

Leave a Reply

Your email address will not be published. Required fields are marked *